||Sundarakanda ||

|| Sarga 31||( Slokas in English)

हरिः ओम्

Sloka Text in Telugu , Kannada, Gujarati, Devanagari, English

suṁdarakāṁḍa.
atha ēkatriṁśassargaḥ

ēvaṁ bahuvidhāṁ ciṁtāṁ ciṁtayitvā mahākapiḥ|
saṁśravē madhuraṁ vākyaṁ vaidēhyā vyājahāra ha||1||

rājā daśarathō nāma ratha kuṁjira vājimān|
puṇyaśīlō mahākīrti ikṣvākūṇāṁ mahayaśāḥ||2||

rājarṣīṇāṁ guṇaśrēṣṭhaḥ tapasācarṣibhissamaḥ|
cakravartikulē jātaḥ puraṁdarasamō balē||3||

ahiṁsārati rakṣudrō ghr̥ṇī satyaparākramaḥ|
mukhyaśca ikṣvākuvaṁśasya lakṣmīvān lakṣmivardhanaḥ||4||

pārthivavyaṁjanairyuktaḥ pr̥thuśrīḥ pārthivarṣabhaḥ|
pr̥thivyāṁ caturaṁtāyāṁ viśruta ssukhadaḥ sukhī||5||

tasya puttraḥ priyōjyēṣṭhaḥ tārādhipanibhānanaḥ|
rāmō nāma viśēṣajñaḥ śrēṣṭhaḥ sarvadhanuṣmatām||6||

rakṣitā svasya dharmasya svajanasya ca rakṣitā|
rakṣitā jīvalōkasya dharmasya ca paraṁtapaḥ||7||

tasya satyābhisaṁdhasya vr̥ddhasya vacanāt pituḥ|
sabhāryaḥ saha ca bhrātrā vīraḥ pravrājitō vanam||8||

tēna tatra mahāraṇyē mr̥gayāṁ paridhāvatā|
rākṣasā nihatāśśūrā bahavaḥ kāmarūpiṇaḥ||9||

janasthāna vadhaṁ śrutvā hatau ca kharadūṣaṇau|
tata stvamarṣāpahr̥tā jānakī rāvaṇēna tu||10||

vaṁcayitvā vanē rāmaṁ mr̥garūpēṇa māyayā|
samārgamāṇastāṁ dēvīṁ rāmaḥ sītāmaniṁditām||11||

asasāda vanē mitraṁ sugrīvaṁ nāma vānaraṁ |
tataḥ sa vālinaṁ hatvā rāmaḥ parapuraṁjayaḥ||12||

prāyacchat kapirājyaṁ tatsugrīvāya mahābalaḥ|
sugrīvēṇāpi saṁdiṣṭā harayaḥ kāmarūpiṇaḥ||13||

dikṣu sarvāsu tāṁ dēvīṁ vicinvaṁtī sahasraśaḥ|
ahaṁ saṁpāti vacanāt śatayōjanamāyatam||14||

asyā hētau rviśālākṣyāḥ sāgaraṁ vēgavān plutaḥ|
yathārūpaṁ yathāvarṇāṁ yathālakṣmīṁ ca niścitām||15||

aśrauṣaṁ rāghavasyāhaṁ sēya māsāditā mayā|
virarāmaiva muktvāsau vācaṁ vānarapuṁgavaḥ||16||

jānakī cāpi tat śrutvā paraṁ vismayamāgatā|
tataḥ sā vakrakēśāṁtā sukēśī kēśasaṁvr̥tam||17||

unnamya vadanaṁ bhīru śśiṁśupāvr̥kṣa maikṣata||18||
niśamya sītā vacanaṁ kapēśca diśaśca sarvāḥ pradiśaścavīkṣya|
svayaṁ praharṣaṁ paramaṁ jagāma sarvātmanā rāmamanusmaraṁtī||19||

sātiryagūrdhvaṁ ca tathā pyadhastān nirīkṣamāṇā taṁ aciṁtya buddhim|
dadarśa piṁgādhipatēramātyam vātātmajaṁ sūrya mivōdayastham||20||

ityārṣē śrīmadrāmāyaṇē ādikāvyē vālmīkīyē
caturviṁśat sahasrikāyāṁ saṁhitāyām
śrīmatsuṁdarakāṁḍē ēkatriṁśassargaḥ||

||ōṁ tat sat||

|| Om tat sat ||